Declension table of ?chadmaveṣiṇī

Deva

FeminineSingularDualPlural
Nominativechadmaveṣiṇī chadmaveṣiṇyau chadmaveṣiṇyaḥ
Vocativechadmaveṣiṇi chadmaveṣiṇyau chadmaveṣiṇyaḥ
Accusativechadmaveṣiṇīm chadmaveṣiṇyau chadmaveṣiṇīḥ
Instrumentalchadmaveṣiṇyā chadmaveṣiṇībhyām chadmaveṣiṇībhiḥ
Dativechadmaveṣiṇyai chadmaveṣiṇībhyām chadmaveṣiṇībhyaḥ
Ablativechadmaveṣiṇyāḥ chadmaveṣiṇībhyām chadmaveṣiṇībhyaḥ
Genitivechadmaveṣiṇyāḥ chadmaveṣiṇyoḥ chadmaveṣiṇīnām
Locativechadmaveṣiṇyām chadmaveṣiṇyoḥ chadmaveṣiṇīṣu

Compound chadmaveṣiṇi - chadmaveṣiṇī -

Adverb -chadmaveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria