Declension table of ?chadmaveṣa

Deva

MasculineSingularDualPlural
Nominativechadmaveṣaḥ chadmaveṣau chadmaveṣāḥ
Vocativechadmaveṣa chadmaveṣau chadmaveṣāḥ
Accusativechadmaveṣam chadmaveṣau chadmaveṣān
Instrumentalchadmaveṣeṇa chadmaveṣābhyām chadmaveṣaiḥ chadmaveṣebhiḥ
Dativechadmaveṣāya chadmaveṣābhyām chadmaveṣebhyaḥ
Ablativechadmaveṣāt chadmaveṣābhyām chadmaveṣebhyaḥ
Genitivechadmaveṣasya chadmaveṣayoḥ chadmaveṣāṇām
Locativechadmaveṣe chadmaveṣayoḥ chadmaveṣeṣu

Compound chadmaveṣa -

Adverb -chadmaveṣam -chadmaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria