Declension table of ?chadmasthita

Deva

NeuterSingularDualPlural
Nominativechadmasthitam chadmasthite chadmasthitāni
Vocativechadmasthita chadmasthite chadmasthitāni
Accusativechadmasthitam chadmasthite chadmasthitāni
Instrumentalchadmasthitena chadmasthitābhyām chadmasthitaiḥ
Dativechadmasthitāya chadmasthitābhyām chadmasthitebhyaḥ
Ablativechadmasthitāt chadmasthitābhyām chadmasthitebhyaḥ
Genitivechadmasthitasya chadmasthitayoḥ chadmasthitānām
Locativechadmasthite chadmasthitayoḥ chadmasthiteṣu

Compound chadmasthita -

Adverb -chadmasthitam -chadmasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria