Declension table of chadmarūpin

Deva

MasculineSingularDualPlural
Nominativechadmarūpī chadmarūpiṇau chadmarūpiṇaḥ
Vocativechadmarūpin chadmarūpiṇau chadmarūpiṇaḥ
Accusativechadmarūpiṇam chadmarūpiṇau chadmarūpiṇaḥ
Instrumentalchadmarūpiṇā chadmarūpibhyām chadmarūpibhiḥ
Dativechadmarūpiṇe chadmarūpibhyām chadmarūpibhyaḥ
Ablativechadmarūpiṇaḥ chadmarūpibhyām chadmarūpibhyaḥ
Genitivechadmarūpiṇaḥ chadmarūpiṇoḥ chadmarūpiṇām
Locativechadmarūpiṇi chadmarūpiṇoḥ chadmarūpiṣu

Compound chadmarūpi -

Adverb -chadmarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria