Declension table of ?chadmaghātinī

Deva

FeminineSingularDualPlural
Nominativechadmaghātinī chadmaghātinyau chadmaghātinyaḥ
Vocativechadmaghātini chadmaghātinyau chadmaghātinyaḥ
Accusativechadmaghātinīm chadmaghātinyau chadmaghātinīḥ
Instrumentalchadmaghātinyā chadmaghātinībhyām chadmaghātinībhiḥ
Dativechadmaghātinyai chadmaghātinībhyām chadmaghātinībhyaḥ
Ablativechadmaghātinyāḥ chadmaghātinībhyām chadmaghātinībhyaḥ
Genitivechadmaghātinyāḥ chadmaghātinyoḥ chadmaghātinīnām
Locativechadmaghātinyām chadmaghātinyoḥ chadmaghātinīṣu

Compound chadmaghātini - chadmaghātinī -

Adverb -chadmaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria