Declension table of ?chadistṛṇa

Deva

NeuterSingularDualPlural
Nominativechadistṛṇam chadistṛṇe chadistṛṇāni
Vocativechadistṛṇa chadistṛṇe chadistṛṇāni
Accusativechadistṛṇam chadistṛṇe chadistṛṇāni
Instrumentalchadistṛṇena chadistṛṇābhyām chadistṛṇaiḥ
Dativechadistṛṇāya chadistṛṇābhyām chadistṛṇebhyaḥ
Ablativechadistṛṇāt chadistṛṇābhyām chadistṛṇebhyaḥ
Genitivechadistṛṇasya chadistṛṇayoḥ chadistṛṇānām
Locativechadistṛṇe chadistṛṇayoḥ chadistṛṇeṣu

Compound chadistṛṇa -

Adverb -chadistṛṇam -chadistṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria