Declension table of ?chadiṣmat

Deva

NeuterSingularDualPlural
Nominativechadiṣmat chadiṣmantī chadiṣmatī chadiṣmanti
Vocativechadiṣmat chadiṣmantī chadiṣmatī chadiṣmanti
Accusativechadiṣmat chadiṣmantī chadiṣmatī chadiṣmanti
Instrumentalchadiṣmatā chadiṣmadbhyām chadiṣmadbhiḥ
Dativechadiṣmate chadiṣmadbhyām chadiṣmadbhyaḥ
Ablativechadiṣmataḥ chadiṣmadbhyām chadiṣmadbhyaḥ
Genitivechadiṣmataḥ chadiṣmatoḥ chadiṣmatām
Locativechadiṣmati chadiṣmatoḥ chadiṣmatsu

Adverb -chadiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria