Declension table of ?chadiḥsammita

Deva

MasculineSingularDualPlural
Nominativechadiḥsammitaḥ chadiḥsammitau chadiḥsammitāḥ
Vocativechadiḥsammita chadiḥsammitau chadiḥsammitāḥ
Accusativechadiḥsammitam chadiḥsammitau chadiḥsammitān
Instrumentalchadiḥsammitena chadiḥsammitābhyām chadiḥsammitaiḥ chadiḥsammitebhiḥ
Dativechadiḥsammitāya chadiḥsammitābhyām chadiḥsammitebhyaḥ
Ablativechadiḥsammitāt chadiḥsammitābhyām chadiḥsammitebhyaḥ
Genitivechadiḥsammitasya chadiḥsammitayoḥ chadiḥsammitānām
Locativechadiḥsammite chadiḥsammitayoḥ chadiḥsammiteṣu

Compound chadiḥsammita -

Adverb -chadiḥsammitam -chadiḥsammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria