Declension table of ?chāyaka

Deva

NeuterSingularDualPlural
Nominativechāyakam chāyake chāyakāni
Vocativechāyaka chāyake chāyakāni
Accusativechāyakam chāyake chāyakāni
Instrumentalchāyakena chāyakābhyām chāyakaiḥ
Dativechāyakāya chāyakābhyām chāyakebhyaḥ
Ablativechāyakāt chāyakābhyām chāyakebhyaḥ
Genitivechāyakasya chāyakayoḥ chāyakānām
Locativechāyake chāyakayoḥ chāyakeṣu

Compound chāyaka -

Adverb -chāyakam -chāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria