Declension table of ?chāyaka

Deva

MasculineSingularDualPlural
Nominativechāyakaḥ chāyakau chāyakāḥ
Vocativechāyaka chāyakau chāyakāḥ
Accusativechāyakam chāyakau chāyakān
Instrumentalchāyakena chāyakābhyām chāyakaiḥ chāyakebhiḥ
Dativechāyakāya chāyakābhyām chāyakebhyaḥ
Ablativechāyakāt chāyakābhyām chāyakebhyaḥ
Genitivechāyakasya chāyakayoḥ chāyakānām
Locativechāyake chāyakayoḥ chāyakeṣu

Compound chāyaka -

Adverb -chāyakam -chāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria