Declension table of ?chāyāvyavahāra

Deva

MasculineSingularDualPlural
Nominativechāyāvyavahāraḥ chāyāvyavahārau chāyāvyavahārāḥ
Vocativechāyāvyavahāra chāyāvyavahārau chāyāvyavahārāḥ
Accusativechāyāvyavahāram chāyāvyavahārau chāyāvyavahārān
Instrumentalchāyāvyavahāreṇa chāyāvyavahārābhyām chāyāvyavahāraiḥ chāyāvyavahārebhiḥ
Dativechāyāvyavahārāya chāyāvyavahārābhyām chāyāvyavahārebhyaḥ
Ablativechāyāvyavahārāt chāyāvyavahārābhyām chāyāvyavahārebhyaḥ
Genitivechāyāvyavahārasya chāyāvyavahārayoḥ chāyāvyavahārāṇām
Locativechāyāvyavahāre chāyāvyavahārayoḥ chāyāvyavahāreṣu

Compound chāyāvyavahāra -

Adverb -chāyāvyavahāram -chāyāvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria