Declension table of ?chāyāvatā

Deva

FeminineSingularDualPlural
Nominativechāyāvatā chāyāvate chāyāvatāḥ
Vocativechāyāvate chāyāvate chāyāvatāḥ
Accusativechāyāvatām chāyāvate chāyāvatāḥ
Instrumentalchāyāvatayā chāyāvatābhyām chāyāvatābhiḥ
Dativechāyāvatāyai chāyāvatābhyām chāyāvatābhyaḥ
Ablativechāyāvatāyāḥ chāyāvatābhyām chāyāvatābhyaḥ
Genitivechāyāvatāyāḥ chāyāvatayoḥ chāyāvatānām
Locativechāyāvatāyām chāyāvatayoḥ chāyāvatāsu

Adverb -chāyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria