Declension table of ?chāyātoḍī

Deva

FeminineSingularDualPlural
Nominativechāyātoḍī chāyātoḍyau chāyātoḍyaḥ
Vocativechāyātoḍi chāyātoḍyau chāyātoḍyaḥ
Accusativechāyātoḍīm chāyātoḍyau chāyātoḍīḥ
Instrumentalchāyātoḍyā chāyātoḍībhyām chāyātoḍībhiḥ
Dativechāyātoḍyai chāyātoḍībhyām chāyātoḍībhyaḥ
Ablativechāyātoḍyāḥ chāyātoḍībhyām chāyātoḍībhyaḥ
Genitivechāyātoḍyāḥ chāyātoḍyoḥ chāyātoḍīnām
Locativechāyātoḍyām chāyātoḍyoḥ chāyātoḍīṣu

Compound chāyātoḍi - chāyātoḍī -

Adverb -chāyātoḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria