Declension table of ?chāyātmaja

Deva

MasculineSingularDualPlural
Nominativechāyātmajaḥ chāyātmajau chāyātmajāḥ
Vocativechāyātmaja chāyātmajau chāyātmajāḥ
Accusativechāyātmajam chāyātmajau chāyātmajān
Instrumentalchāyātmajena chāyātmajābhyām chāyātmajaiḥ chāyātmajebhiḥ
Dativechāyātmajāya chāyātmajābhyām chāyātmajebhyaḥ
Ablativechāyātmajāt chāyātmajābhyām chāyātmajebhyaḥ
Genitivechāyātmajasya chāyātmajayoḥ chāyātmajānām
Locativechāyātmaje chāyātmajayoḥ chāyātmajeṣu

Compound chāyātmaja -

Adverb -chāyātmajam -chāyātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria