Declension table of ?chāyātanaya

Deva

MasculineSingularDualPlural
Nominativechāyātanayaḥ chāyātanayau chāyātanayāḥ
Vocativechāyātanaya chāyātanayau chāyātanayāḥ
Accusativechāyātanayam chāyātanayau chāyātanayān
Instrumentalchāyātanayena chāyātanayābhyām chāyātanayaiḥ chāyātanayebhiḥ
Dativechāyātanayāya chāyātanayābhyām chāyātanayebhyaḥ
Ablativechāyātanayāt chāyātanayābhyām chāyātanayebhyaḥ
Genitivechāyātanayasya chāyātanayayoḥ chāyātanayānām
Locativechāyātanaye chāyātanayayoḥ chāyātanayeṣu

Compound chāyātanaya -

Adverb -chāyātanayam -chāyātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria