Declension table of ?chāyāsuta

Deva

MasculineSingularDualPlural
Nominativechāyāsutaḥ chāyāsutau chāyāsutāḥ
Vocativechāyāsuta chāyāsutau chāyāsutāḥ
Accusativechāyāsutam chāyāsutau chāyāsutān
Instrumentalchāyāsutena chāyāsutābhyām chāyāsutaiḥ chāyāsutebhiḥ
Dativechāyāsutāya chāyāsutābhyām chāyāsutebhyaḥ
Ablativechāyāsutāt chāyāsutābhyām chāyāsutebhyaḥ
Genitivechāyāsutasya chāyāsutayoḥ chāyāsutānām
Locativechāyāsute chāyāsutayoḥ chāyāsuteṣu

Compound chāyāsuta -

Adverb -chāyāsutam -chāyāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria