Declension table of ?chāyāsañjñā

Deva

FeminineSingularDualPlural
Nominativechāyāsañjñā chāyāsañjñe chāyāsañjñāḥ
Vocativechāyāsañjñe chāyāsañjñe chāyāsañjñāḥ
Accusativechāyāsañjñām chāyāsañjñe chāyāsañjñāḥ
Instrumentalchāyāsañjñayā chāyāsañjñābhyām chāyāsañjñābhiḥ
Dativechāyāsañjñāyai chāyāsañjñābhyām chāyāsañjñābhyaḥ
Ablativechāyāsañjñāyāḥ chāyāsañjñābhyām chāyāsañjñābhyaḥ
Genitivechāyāsañjñāyāḥ chāyāsañjñayoḥ chāyāsañjñānām
Locativechāyāsañjñāyām chāyāsañjñayoḥ chāyāsañjñāsu

Adverb -chāyāsañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria