Declension table of ?chāyānāṭaka

Deva

NeuterSingularDualPlural
Nominativechāyānāṭakam chāyānāṭake chāyānāṭakāni
Vocativechāyānāṭaka chāyānāṭake chāyānāṭakāni
Accusativechāyānāṭakam chāyānāṭake chāyānāṭakāni
Instrumentalchāyānāṭakena chāyānāṭakābhyām chāyānāṭakaiḥ
Dativechāyānāṭakāya chāyānāṭakābhyām chāyānāṭakebhyaḥ
Ablativechāyānāṭakāt chāyānāṭakābhyām chāyānāṭakebhyaḥ
Genitivechāyānāṭakasya chāyānāṭakayoḥ chāyānāṭakānām
Locativechāyānāṭake chāyānāṭakayoḥ chāyānāṭakeṣu

Compound chāyānāṭaka -

Adverb -chāyānāṭakam -chāyānāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria