Declension table of ?chāyānaṭṭa

Deva

MasculineSingularDualPlural
Nominativechāyānaṭṭaḥ chāyānaṭṭau chāyānaṭṭāḥ
Vocativechāyānaṭṭa chāyānaṭṭau chāyānaṭṭāḥ
Accusativechāyānaṭṭam chāyānaṭṭau chāyānaṭṭān
Instrumentalchāyānaṭṭena chāyānaṭṭābhyām chāyānaṭṭaiḥ chāyānaṭṭebhiḥ
Dativechāyānaṭṭāya chāyānaṭṭābhyām chāyānaṭṭebhyaḥ
Ablativechāyānaṭṭāt chāyānaṭṭābhyām chāyānaṭṭebhyaḥ
Genitivechāyānaṭṭasya chāyānaṭṭayoḥ chāyānaṭṭānām
Locativechāyānaṭṭe chāyānaṭṭayoḥ chāyānaṭṭeṣu

Compound chāyānaṭṭa -

Adverb -chāyānaṭṭam -chāyānaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria