Declension table of ?chāyāmaya

Deva

MasculineSingularDualPlural
Nominativechāyāmayaḥ chāyāmayau chāyāmayāḥ
Vocativechāyāmaya chāyāmayau chāyāmayāḥ
Accusativechāyāmayam chāyāmayau chāyāmayān
Instrumentalchāyāmayena chāyāmayābhyām chāyāmayaiḥ chāyāmayebhiḥ
Dativechāyāmayāya chāyāmayābhyām chāyāmayebhyaḥ
Ablativechāyāmayāt chāyāmayābhyām chāyāmayebhyaḥ
Genitivechāyāmayasya chāyāmayayoḥ chāyāmayānām
Locativechāyāmaye chāyāmayayoḥ chāyāmayeṣu

Compound chāyāmaya -

Adverb -chāyāmayam -chāyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria