Declension table of ?chāyāmāna

Deva

NeuterSingularDualPlural
Nominativechāyāmānam chāyāmāne chāyāmānāni
Vocativechāyāmāna chāyāmāne chāyāmānāni
Accusativechāyāmānam chāyāmāne chāyāmānāni
Instrumentalchāyāmānena chāyāmānābhyām chāyāmānaiḥ
Dativechāyāmānāya chāyāmānābhyām chāyāmānebhyaḥ
Ablativechāyāmānāt chāyāmānābhyām chāyāmānebhyaḥ
Genitivechāyāmānasya chāyāmānayoḥ chāyāmānānām
Locativechāyāmāne chāyāmānayoḥ chāyāmāneṣu

Compound chāyāmāna -

Adverb -chāyāmānam -chāyāmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria