Declension table of ?chāyākara

Deva

MasculineSingularDualPlural
Nominativechāyākaraḥ chāyākarau chāyākarāḥ
Vocativechāyākara chāyākarau chāyākarāḥ
Accusativechāyākaram chāyākarau chāyākarān
Instrumentalchāyākareṇa chāyākarābhyām chāyākaraiḥ chāyākarebhiḥ
Dativechāyākarāya chāyākarābhyām chāyākarebhyaḥ
Ablativechāyākarāt chāyākarābhyām chāyākarebhyaḥ
Genitivechāyākarasya chāyākarayoḥ chāyākarāṇām
Locativechāyākare chāyākarayoḥ chāyākareṣu

Compound chāyākara -

Adverb -chāyākaram -chāyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria