Declension table of ?chāyāgraha

Deva

MasculineSingularDualPlural
Nominativechāyāgrahaḥ chāyāgrahau chāyāgrahāḥ
Vocativechāyāgraha chāyāgrahau chāyāgrahāḥ
Accusativechāyāgraham chāyāgrahau chāyāgrahān
Instrumentalchāyāgraheṇa chāyāgrahābhyām chāyāgrahaiḥ chāyāgrahebhiḥ
Dativechāyāgrahāya chāyāgrahābhyām chāyāgrahebhyaḥ
Ablativechāyāgrahāt chāyāgrahābhyām chāyāgrahebhyaḥ
Genitivechāyāgrahasya chāyāgrahayoḥ chāyāgrahāṇām
Locativechāyāgrahe chāyāgrahayoḥ chāyāgraheṣu

Compound chāyāgraha -

Adverb -chāyāgraham -chāyāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria