Declension table of ?chāyāgrāhī

Deva

FeminineSingularDualPlural
Nominativechāyāgrāhī chāyāgrāhyau chāyāgrāhyaḥ
Vocativechāyāgrāhi chāyāgrāhyau chāyāgrāhyaḥ
Accusativechāyāgrāhīm chāyāgrāhyau chāyāgrāhīḥ
Instrumentalchāyāgrāhyā chāyāgrāhībhyām chāyāgrāhībhiḥ
Dativechāyāgrāhyai chāyāgrāhībhyām chāyāgrāhībhyaḥ
Ablativechāyāgrāhyāḥ chāyāgrāhībhyām chāyāgrāhībhyaḥ
Genitivechāyāgrāhyāḥ chāyāgrāhyoḥ chāyāgrāhīṇām
Locativechāyāgrāhyām chāyāgrāhyoḥ chāyāgrāhīṣu

Compound chāyāgrāhi - chāyāgrāhī -

Adverb -chāyāgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria