Declension table of ?chāyādvitīya

Deva

MasculineSingularDualPlural
Nominativechāyādvitīyaḥ chāyādvitīyau chāyādvitīyāḥ
Vocativechāyādvitīya chāyādvitīyau chāyādvitīyāḥ
Accusativechāyādvitīyam chāyādvitīyau chāyādvitīyān
Instrumentalchāyādvitīyena chāyādvitīyābhyām chāyādvitīyaiḥ chāyādvitīyebhiḥ
Dativechāyādvitīyāya chāyādvitīyābhyām chāyādvitīyebhyaḥ
Ablativechāyādvitīyāt chāyādvitīyābhyām chāyādvitīyebhyaḥ
Genitivechāyādvitīyasya chāyādvitīyayoḥ chāyādvitīyānām
Locativechāyādvitīye chāyādvitīyayoḥ chāyādvitīyeṣu

Compound chāyādvitīya -

Adverb -chāyādvitīyam -chāyādvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria