Declension table of ?chāyādruma

Deva

MasculineSingularDualPlural
Nominativechāyādrumaḥ chāyādrumau chāyādrumāḥ
Vocativechāyādruma chāyādrumau chāyādrumāḥ
Accusativechāyādrumam chāyādrumau chāyādrumān
Instrumentalchāyādrumeṇa chāyādrumābhyām chāyādrumaiḥ chāyādrumebhiḥ
Dativechāyādrumāya chāyādrumābhyām chāyādrumebhyaḥ
Ablativechāyādrumāt chāyādrumābhyām chāyādrumebhyaḥ
Genitivechāyādrumasya chāyādrumayoḥ chāyādrumāṇām
Locativechāyādrume chāyādrumayoḥ chāyādrumeṣu

Compound chāyādruma -

Adverb -chāyādrumam -chāyādrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria