Declension table of chāyābhinna

Deva

NeuterSingularDualPlural
Nominativechāyābhinnam chāyābhinne chāyābhinnāni
Vocativechāyābhinna chāyābhinne chāyābhinnāni
Accusativechāyābhinnam chāyābhinne chāyābhinnāni
Instrumentalchāyābhinnena chāyābhinnābhyām chāyābhinnaiḥ
Dativechāyābhinnāya chāyābhinnābhyām chāyābhinnebhyaḥ
Ablativechāyābhinnāt chāyābhinnābhyām chāyābhinnebhyaḥ
Genitivechāyābhinnasya chāyābhinnayoḥ chāyābhinnānām
Locativechāyābhinne chāyābhinnayoḥ chāyābhinneṣu

Compound chāyābhinna -

Adverb -chāyābhinnam -chāyābhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria