Declension table of chāya

Deva

NeuterSingularDualPlural
Nominativechāyam chāye chāyāni
Vocativechāya chāye chāyāni
Accusativechāyam chāye chāyāni
Instrumentalchāyena chāyābhyām chāyaiḥ
Dativechāyāya chāyābhyām chāyebhyaḥ
Ablativechāyāt chāyābhyām chāyebhyaḥ
Genitivechāyasya chāyayoḥ chāyānām
Locativechāye chāyayoḥ chāyeṣu

Compound chāya -

Adverb -chāyam -chāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria