Declension table of chāya

Deva

MasculineSingularDualPlural
Nominativechāyaḥ chāyau chāyāḥ
Vocativechāya chāyau chāyāḥ
Accusativechāyam chāyau chāyān
Instrumentalchāyena chāyābhyām chāyaiḥ chāyebhiḥ
Dativechāyāya chāyābhyām chāyebhyaḥ
Ablativechāyāt chāyābhyām chāyebhyaḥ
Genitivechāyasya chāyayoḥ chāyānām
Locativechāye chāyayoḥ chāyeṣu

Compound chāya -

Adverb -chāyam -chāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria