Declension table of ?chāttragomin

Deva

MasculineSingularDualPlural
Nominativechāttragomī chāttragomiṇau chāttragomiṇaḥ
Vocativechāttragomin chāttragomiṇau chāttragomiṇaḥ
Accusativechāttragomiṇam chāttragomiṇau chāttragomiṇaḥ
Instrumentalchāttragomiṇā chāttragomibhyām chāttragomibhiḥ
Dativechāttragomiṇe chāttragomibhyām chāttragomibhyaḥ
Ablativechāttragomiṇaḥ chāttragomibhyām chāttragomibhyaḥ
Genitivechāttragomiṇaḥ chāttragomiṇoḥ chāttragomiṇām
Locativechāttragomiṇi chāttragomiṇoḥ chāttragomiṣu

Compound chāttragomi -

Adverb -chāttragomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria