Declension table of ?chāttragomiṇī

Deva

FeminineSingularDualPlural
Nominativechāttragomiṇī chāttragomiṇyau chāttragomiṇyaḥ
Vocativechāttragomiṇi chāttragomiṇyau chāttragomiṇyaḥ
Accusativechāttragomiṇīm chāttragomiṇyau chāttragomiṇīḥ
Instrumentalchāttragomiṇyā chāttragomiṇībhyām chāttragomiṇībhiḥ
Dativechāttragomiṇyai chāttragomiṇībhyām chāttragomiṇībhyaḥ
Ablativechāttragomiṇyāḥ chāttragomiṇībhyām chāttragomiṇībhyaḥ
Genitivechāttragomiṇyāḥ chāttragomiṇyoḥ chāttragomiṇīnām
Locativechāttragomiṇyām chāttragomiṇyoḥ chāttragomiṇīṣu

Compound chāttragomiṇi - chāttragomiṇī -

Adverb -chāttragomiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria