Declension table of ?chāttragaṇḍa

Deva

MasculineSingularDualPlural
Nominativechāttragaṇḍaḥ chāttragaṇḍau chāttragaṇḍāḥ
Vocativechāttragaṇḍa chāttragaṇḍau chāttragaṇḍāḥ
Accusativechāttragaṇḍam chāttragaṇḍau chāttragaṇḍān
Instrumentalchāttragaṇḍena chāttragaṇḍābhyām chāttragaṇḍaiḥ chāttragaṇḍebhiḥ
Dativechāttragaṇḍāya chāttragaṇḍābhyām chāttragaṇḍebhyaḥ
Ablativechāttragaṇḍāt chāttragaṇḍābhyām chāttragaṇḍebhyaḥ
Genitivechāttragaṇḍasya chāttragaṇḍayoḥ chāttragaṇḍānām
Locativechāttragaṇḍe chāttragaṇḍayoḥ chāttragaṇḍeṣu

Compound chāttragaṇḍa -

Adverb -chāttragaṇḍam -chāttragaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria