Declension table of ?chāttradarśana

Deva

NeuterSingularDualPlural
Nominativechāttradarśanam chāttradarśane chāttradarśanāni
Vocativechāttradarśana chāttradarśane chāttradarśanāni
Accusativechāttradarśanam chāttradarśane chāttradarśanāni
Instrumentalchāttradarśanena chāttradarśanābhyām chāttradarśanaiḥ
Dativechāttradarśanāya chāttradarśanābhyām chāttradarśanebhyaḥ
Ablativechāttradarśanāt chāttradarśanābhyām chāttradarśanebhyaḥ
Genitivechāttradarśanasya chāttradarśanayoḥ chāttradarśanānām
Locativechāttradarśane chāttradarśanayoḥ chāttradarśaneṣu

Compound chāttradarśana -

Adverb -chāttradarśanam -chāttradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria