Declension table of ?chātā

Deva

FeminineSingularDualPlural
Nominativechātā chāte chātāḥ
Vocativechāte chāte chātāḥ
Accusativechātām chāte chātāḥ
Instrumentalchātayā chātābhyām chātābhiḥ
Dativechātāyai chātābhyām chātābhyaḥ
Ablativechātāyāḥ chātābhyām chātābhyaḥ
Genitivechātāyāḥ chātayoḥ chātānām
Locativechātāyām chātayoḥ chātāsu

Adverb -chātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria