Declension table of ?chāta

Deva

NeuterSingularDualPlural
Nominativechātam chāte chātāni
Vocativechāta chāte chātāni
Accusativechātam chāte chātāni
Instrumentalchātena chātābhyām chātaiḥ
Dativechātāya chātābhyām chātebhyaḥ
Ablativechātāt chātābhyām chātebhyaḥ
Genitivechātasya chātayoḥ chātānām
Locativechāte chātayoḥ chāteṣu

Compound chāta -

Adverb -chātam -chātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria