Declension table of ?chāndovicitā

Deva

FeminineSingularDualPlural
Nominativechāndovicitā chāndovicite chāndovicitāḥ
Vocativechāndovicite chāndovicite chāndovicitāḥ
Accusativechāndovicitām chāndovicite chāndovicitāḥ
Instrumentalchāndovicitayā chāndovicitābhyām chāndovicitābhiḥ
Dativechāndovicitāyai chāndovicitābhyām chāndovicitābhyaḥ
Ablativechāndovicitāyāḥ chāndovicitābhyām chāndovicitābhyaḥ
Genitivechāndovicitāyāḥ chāndovicitayoḥ chāndovicitānām
Locativechāndovicitāyām chāndovicitayoḥ chāndovicitāsu

Adverb -chāndovicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria