Declension table of ?chāndovicita

Deva

NeuterSingularDualPlural
Nominativechāndovicitam chāndovicite chāndovicitāni
Vocativechāndovicita chāndovicite chāndovicitāni
Accusativechāndovicitam chāndovicite chāndovicitāni
Instrumentalchāndovicitena chāndovicitābhyām chāndovicitaiḥ
Dativechāndovicitāya chāndovicitābhyām chāndovicitebhyaḥ
Ablativechāndovicitāt chāndovicitābhyām chāndovicitebhyaḥ
Genitivechāndovicitasya chāndovicitayoḥ chāndovicitānām
Locativechāndovicite chāndovicitayoḥ chāndoviciteṣu

Compound chāndovicita -

Adverb -chāndovicitam -chāndovicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria