Declension table of ?chāndovicita

Deva

MasculineSingularDualPlural
Nominativechāndovicitaḥ chāndovicitau chāndovicitāḥ
Vocativechāndovicita chāndovicitau chāndovicitāḥ
Accusativechāndovicitam chāndovicitau chāndovicitān
Instrumentalchāndovicitena chāndovicitābhyām chāndovicitaiḥ chāndovicitebhiḥ
Dativechāndovicitāya chāndovicitābhyām chāndovicitebhyaḥ
Ablativechāndovicitāt chāndovicitābhyām chāndovicitebhyaḥ
Genitivechāndovicitasya chāndovicitayoḥ chāndovicitānām
Locativechāndovicite chāndovicitayoḥ chāndoviciteṣu

Compound chāndovicita -

Adverb -chāndovicitam -chāndovicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria