Declension table of ?chāndomikā

Deva

FeminineSingularDualPlural
Nominativechāndomikā chāndomike chāndomikāḥ
Vocativechāndomike chāndomike chāndomikāḥ
Accusativechāndomikām chāndomike chāndomikāḥ
Instrumentalchāndomikayā chāndomikābhyām chāndomikābhiḥ
Dativechāndomikāyai chāndomikābhyām chāndomikābhyaḥ
Ablativechāndomikāyāḥ chāndomikābhyām chāndomikābhyaḥ
Genitivechāndomikāyāḥ chāndomikayoḥ chāndomikānām
Locativechāndomikāyām chāndomikayoḥ chāndomikāsu

Adverb -chāndomikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria