Declension table of ?chāndomika

Deva

NeuterSingularDualPlural
Nominativechāndomikam chāndomike chāndomikāni
Vocativechāndomika chāndomike chāndomikāni
Accusativechāndomikam chāndomike chāndomikāni
Instrumentalchāndomikena chāndomikābhyām chāndomikaiḥ
Dativechāndomikāya chāndomikābhyām chāndomikebhyaḥ
Ablativechāndomikāt chāndomikābhyām chāndomikebhyaḥ
Genitivechāndomikasya chāndomikayoḥ chāndomikānām
Locativechāndomike chāndomikayoḥ chāndomikeṣu

Compound chāndomika -

Adverb -chāndomikam -chāndomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria