Declension table of ?chāndomāna

Deva

MasculineSingularDualPlural
Nominativechāndomānaḥ chāndomānau chāndomānāḥ
Vocativechāndomāna chāndomānau chāndomānāḥ
Accusativechāndomānam chāndomānau chāndomānān
Instrumentalchāndomānena chāndomānābhyām chāndomānaiḥ chāndomānebhiḥ
Dativechāndomānāya chāndomānābhyām chāndomānebhyaḥ
Ablativechāndomānāt chāndomānābhyām chāndomānebhyaḥ
Genitivechāndomānasya chāndomānayoḥ chāndomānānām
Locativechāndomāne chāndomānayoḥ chāndomāneṣu

Compound chāndomāna -

Adverb -chāndomānam -chāndomānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria