Declension table of ?chāndomā

Deva

FeminineSingularDualPlural
Nominativechāndomā chāndome chāndomāḥ
Vocativechāndome chāndome chāndomāḥ
Accusativechāndomām chāndome chāndomāḥ
Instrumentalchāndomayā chāndomābhyām chāndomābhiḥ
Dativechāndomāyai chāndomābhyām chāndomābhyaḥ
Ablativechāndomāyāḥ chāndomābhyām chāndomābhyaḥ
Genitivechāndomāyāḥ chāndomayoḥ chāndomānām
Locativechāndomāyām chāndomayoḥ chāndomāsu

Adverb -chāndomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria