Declension table of ?chāndoma

Deva

MasculineSingularDualPlural
Nominativechāndomaḥ chāndomau chāndomāḥ
Vocativechāndoma chāndomau chāndomāḥ
Accusativechāndomam chāndomau chāndomān
Instrumentalchāndomena chāndomābhyām chāndomaiḥ chāndomebhiḥ
Dativechāndomāya chāndomābhyām chāndomebhyaḥ
Ablativechāndomāt chāndomābhyām chāndomebhyaḥ
Genitivechāndomasya chāndomayoḥ chāndomānām
Locativechāndome chāndomayoḥ chāndomeṣu

Compound chāndoma -

Adverb -chāndomam -chāndomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria