Declension table of chāndogya

Deva

NeuterSingularDualPlural
Nominativechāndogyam chāndogye chāndogyāni
Vocativechāndogya chāndogye chāndogyāni
Accusativechāndogyam chāndogye chāndogyāni
Instrumentalchāndogyena chāndogyābhyām chāndogyaiḥ
Dativechāndogyāya chāndogyābhyām chāndogyebhyaḥ
Ablativechāndogyāt chāndogyābhyām chāndogyebhyaḥ
Genitivechāndogyasya chāndogyayoḥ chāndogyānām
Locativechāndogye chāndogyayoḥ chāndogyeṣu

Compound chāndogya -

Adverb -chāndogyam -chāndogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria