Declension table of ?chāndogeya

Deva

MasculineSingularDualPlural
Nominativechāndogeyaḥ chāndogeyau chāndogeyāḥ
Vocativechāndogeya chāndogeyau chāndogeyāḥ
Accusativechāndogeyam chāndogeyau chāndogeyān
Instrumentalchāndogeyena chāndogeyābhyām chāndogeyaiḥ chāndogeyebhiḥ
Dativechāndogeyāya chāndogeyābhyām chāndogeyebhyaḥ
Ablativechāndogeyāt chāndogeyābhyām chāndogeyebhyaḥ
Genitivechāndogeyasya chāndogeyayoḥ chāndogeyānām
Locativechāndogeye chāndogeyayoḥ chāndogeyeṣu

Compound chāndogeya -

Adverb -chāndogeyam -chāndogeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria