Declension table of ?chāndogasūtra

Deva

NeuterSingularDualPlural
Nominativechāndogasūtram chāndogasūtre chāndogasūtrāṇi
Vocativechāndogasūtra chāndogasūtre chāndogasūtrāṇi
Accusativechāndogasūtram chāndogasūtre chāndogasūtrāṇi
Instrumentalchāndogasūtreṇa chāndogasūtrābhyām chāndogasūtraiḥ
Dativechāndogasūtrāya chāndogasūtrābhyām chāndogasūtrebhyaḥ
Ablativechāndogasūtrāt chāndogasūtrābhyām chāndogasūtrebhyaḥ
Genitivechāndogasūtrasya chāndogasūtrayoḥ chāndogasūtrāṇām
Locativechāndogasūtre chāndogasūtrayoḥ chāndogasūtreṣu

Compound chāndogasūtra -

Adverb -chāndogasūtram -chāndogasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria