Declension table of ?chāndogabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativechāndogabrāhmaṇam chāndogabrāhmaṇe chāndogabrāhmaṇāni
Vocativechāndogabrāhmaṇa chāndogabrāhmaṇe chāndogabrāhmaṇāni
Accusativechāndogabrāhmaṇam chāndogabrāhmaṇe chāndogabrāhmaṇāni
Instrumentalchāndogabrāhmaṇena chāndogabrāhmaṇābhyām chāndogabrāhmaṇaiḥ
Dativechāndogabrāhmaṇāya chāndogabrāhmaṇābhyām chāndogabrāhmaṇebhyaḥ
Ablativechāndogabrāhmaṇāt chāndogabrāhmaṇābhyām chāndogabrāhmaṇebhyaḥ
Genitivechāndogabrāhmaṇasya chāndogabrāhmaṇayoḥ chāndogabrāhmaṇānām
Locativechāndogabrāhmaṇe chāndogabrāhmaṇayoḥ chāndogabrāhmaṇeṣu

Compound chāndogabrāhmaṇa -

Adverb -chāndogabrāhmaṇam -chāndogabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria