Declension table of ?chāndoga

Deva

NeuterSingularDualPlural
Nominativechāndogam chāndoge chāndogāni
Vocativechāndoga chāndoge chāndogāni
Accusativechāndogam chāndoge chāndogāni
Instrumentalchāndogena chāndogābhyām chāndogaiḥ
Dativechāndogāya chāndogābhyām chāndogebhyaḥ
Ablativechāndogāt chāndogābhyām chāndogebhyaḥ
Genitivechāndogasya chāndogayoḥ chāndogānām
Locativechāndoge chāndogayoḥ chāndogeṣu

Compound chāndoga -

Adverb -chāndogam -chāndogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria