Declension table of ?chāndasīya

Deva

MasculineSingularDualPlural
Nominativechāndasīyaḥ chāndasīyau chāndasīyāḥ
Vocativechāndasīya chāndasīyau chāndasīyāḥ
Accusativechāndasīyam chāndasīyau chāndasīyān
Instrumentalchāndasīyena chāndasīyābhyām chāndasīyaiḥ chāndasīyebhiḥ
Dativechāndasīyāya chāndasīyābhyām chāndasīyebhyaḥ
Ablativechāndasīyāt chāndasīyābhyām chāndasīyebhyaḥ
Genitivechāndasīyasya chāndasīyayoḥ chāndasīyānām
Locativechāndasīye chāndasīyayoḥ chāndasīyeṣu

Compound chāndasīya -

Adverb -chāndasīyam -chāndasīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria