Declension table of ?chāndasī

Deva

FeminineSingularDualPlural
Nominativechāndasī chāndasyau chāndasyaḥ
Vocativechāndasi chāndasyau chāndasyaḥ
Accusativechāndasīm chāndasyau chāndasīḥ
Instrumentalchāndasyā chāndasībhyām chāndasībhiḥ
Dativechāndasyai chāndasībhyām chāndasībhyaḥ
Ablativechāndasyāḥ chāndasībhyām chāndasībhyaḥ
Genitivechāndasyāḥ chāndasyoḥ chāndasīnām
Locativechāndasyām chāndasyoḥ chāndasīṣu

Compound chāndasi - chāndasī -

Adverb -chāndasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria